Sanskrit Class 10th Bihar Board
111. वसुधा इति पदस्य पर्यायः अत्र कः ?
(A) राधा
(B) लता
(C) क्षेत्रम्
(D) पृथ्वी
[उत्तर:- (D)]
112. शास्त्रं किं भवति ?
(A) ज्ञानशाकम्
(B) विषय:
(C) अध्ययनः
(D) कर्त्तव्यम्
[उत्तर:- (A)]
113. शास्त्रं नित्यं भवतु …….|
(A) ईश्वरस्वरूपम्
(B) ज्ञानस्वरूपम्
(C) वेदरूपम्’:
(D) शिवरूपम्
[उत्तर:- (C)]
114. वेदाङ्गानि कति सन्ति ?
(A) सम्त
(B) अष्ट
(C) षड्
(D) पञ्च
[उत्तर:- (C)]
115. शिक्षा…………..बोधयति ।
(A) वेदार्थ
(B) उच्चारण प्रक्रिया
(C) सूत्रम्
(D) प्रकृति-प्रत्यय
[उत्तर:- (B)]
116. पाणिना कृतम् किमस्ति ?
(A) निरूक्तम्
(C) छन्द:
(C) व्याकरणम्
(D) दुर्गासप्तशती
[उत्तर:- (C)]
117. कर्मकाण्डग्रन्थः कः अस्ति ?
(A) कल्प:
(B) वेदा:
(B) छन्दः
(D) कल्प:
[उत्तर:- (A)]
118. छन्दग्रन्थस्य रचयिता कः ?
(A) पाणिनि
(B) लगध:
(C) पिङ्गल:
(D) निरूक्तम
[उत्तर:- (C)]
119. भारतीय दर्शनस्य संख्या कति अस्ति?
(A) पञ्च
(B) षड्
(C) सप्त
(D) अष्ट
[उत्तर:- (B)]
120. चरक सुश्रुतसंहिता कस्य विषयस्य ग्रन्थौ स्तः ?
(A) गणित
(B) आयुर्वेद
(C) वेदान्त
(D) कृषि
[उत्तर:- (B)]
121. पाश्चात्य देशेषु अनुशासनम् अपि अभिधीयते ?
(A) शिक्षा
(B) शास्त्रम्
(C) कल्प:
(D) अध्ययनविषय:
[उत्तर:- (D)]
122. बृहत्संहिता केन रचितम् ?
(A) सुश्रुत
(B) चरक
(C) वराहमिहिर
(D) अर्यभट्ट
[उत्तर:- (C)]
123. ‘कृषिविज्ञानम्’ ग्रन्थस्य कः लेखकः ?
(A) पराशर
(B) कणाद:
(C) जैमिनि
(D) कपिल:
[उत्तर:- (A)]
124. ‘पुरन्दरः’ इत्यस्य पर्यायः कः आस्ति ?
(A) इन्द्रः
(B) शिव:
(C) महीधरः
(D) सरस्वती
[उत्तर:- (A)]
125. कस्मिन् काले पाटलिग्राम स्थितः आसीत् ?
(A) मौर्यकाले
(B) अशोक काले
(C) बुद्धकाले
(D) मेगास्थनीजकाले
[उत्तर:- (C)]
126. दामोदरगुप्तस्य ग्रन्थः कः ?
(A) कुट्टनीम्
(B) काव्यमीमांसा
(C) मिश्रलाभ:
(D) कौमुदी
[उत्तर : (A)]
127. नगरस्य समीपे………..बहुलमुत्पादनं भवति स्म।
(A) फलानां
(B) पुष्पाणां
(C) अन्नानां
(D) द्राक्षाणां
[उत्तर : (B)]
128. यूनानराजदूत: ………..स्वसंस्मरणेषु निरूपयति।
(A) फाह्यान
(B) हुयेनसांग
(C) इत्सिंग
(D) मेगास्थनीज:
[उत्तर : (D)]
129. …………..काले सुतरां समृद्धम्।
(A) चन्द्रगुप्त मौर्यस्य काले
(B) अशोकस्य काले
(C) बुद्धकाले
(D) मुगलवंशकाले
[उत्तर : (B)]
130. कस्मिन् काले नगरस्य शोभा-रक्षाव्यवस्था अत्युत्कृष्टासीत् ?
(A) चन्द्रगुप्त मौर्यकाले
(B) अशोककाले
(C) बुद्धकाले
(D) मुगलवंशकाले
[उत्तर : (A)]
131. गुप्तवंश शासनकाले कः महोत्सवः अतीव प्रचलित: ?
(A) होली
(B) दुर्गापूजा
(C) कौमुदी
(D) वसन्तोत्सव
[उत्तर: (C)]
132. पटना इति नाम कस्यात् शब्दात् निर्गत: ?
(A) पत्तनम्
(B) पाटलि
(C) कौमुदी
(D) पटनदेवी
[उत्तर : (A)]
133. “अलसकथा” पाठस्य लेखकः कः अस्ति |
(A) नारायणपण्डित
(B) विद्यापति
(C) भास:
(D) दयानन्दः
[उत्तर : (B]
134. “अलसकथा” कस्मात् ग्रन्थात् संकलित: ?
(A) मित्रलाभात्
(B) हितोपदेशात्
(C) पुरुषपरीक्षायाः
(D) नारीशिक्षायाः
[उत्तर : (C)]
135. कति पुरुषाः परस्परंम् आलपन्ति ?
(A) द्वौ
(B) त्रयः
(C) चत्वारः
(D) पञ्च
[उत्तर : (C)]
136. ‘आलोक्य’ इति पदस्य पर्यायः कः ?
(A) दृष्ट्वा
(B) गत्वा
(C) द्रष्टुम्
(D) गन्तुम्
[उत्तर : (A)]
137. ‘तूष्णीम्’ इत्यर्थः कः ?
(A) वृथा
(B) मौनम्
(C) क्षणम्
(D) अहर्निशम्
[उत्तर : (B)]
138. स्त्रीणां गतिः कः ?
(A) शिशु
(B) पति
(C) ईश्वर:
(D) ब्रह्म :
[उत्तर : (B)]
139. दार्शनिकरुचि प्रकृत्याः का आसीत् ?
(A) मैत्रेयी
(B) अपाला
(C) उर्वशी
(D) इन्द्राणी
[उत्तर : (A)]
140. शास्त्रार्थ कुशला का आसीत् ?
(A) यमी
(B) विजयांका
(C) गार्गी वाचक्नवी
(D) क्षमाराव
[उत्तर : (C)]
141. विजयभट्टारिकायाः अन्य अभिज्ञानम् किम् अस्ति ?
(A) शीलाभट्टारिका
(B) विजयाङ्का
(C) रामभद्राम्ब
(D) देवकुमारिका
[उत्तर : (N)]
142, जनकस्य सभायां कः अतिष्ठत् ?
(A) रामभद्राम्बा
(B) गार्गी वाचक्नवी
(C) अपाला
(D) पुष्पादीक्षित:
[उत्तर : (B)]
143. चन्द्रादित्यः कस्य वंशीय राजा आसीत् ?
A) चालुक्यवंशीय
(B) मौर्यवंशीय
(C) सूर्यवंशीय
(D) शुंगवंशीय
[उत्तर : (A)]
144. श्यामवर्ण का आसीत् ?
(A) शीला भट्टारिका
(B) विजयाङ्का
(C) रामभद्राम्बा
(D) वागाम्भृणी
[उत्तर : (B)]
145. अथर्ववेदे कति ऋषिका: मन्त्रद्रष्टा: अभवत् ?
(A) चतस्रः
(B) पञ्च
(C) षट्
(D) चतुर्विंशति
[उत्तर : (B)]
146. वेदान्तानुशीलनपरायाः कस्याः वर्णनं लभ्यते ?
(A) सुलभाया:
(B) अपालायाः
(C) श्यामाया:
(D) ऋषिकाया:
[उत्तर : (A)]
147. गङ्गादेवी कस्य राज्ञी आसीत् ?
(A) कम्पणरायस्य
(B) अच्युतरायस्य
(C) चन्द्रादित्सस्य
(D) शंकरपाण्डुरंगस्य
[उत्तर : (A)]
148. शंकरपाण्डुरंग: कस्य पिता आसीत् ?
(A) पुष्पादीक्षित
(B) वनमाना भवालकर
(C) क्षमाराव
(D) गंगादेवी
[उत्तर : (C)]
149. “वरदाम्बिका परिणयम्” कस्य रचना अस्ति?
(A) क्षमाराव
(B) तिरूमलाम्बा
(C) गंगादेवी
(D) वनमाला भवालकर
[उत्तर : (B)]
150. अच्युतरायस्य राज्ञी नाम का आसीत् ?
(A) तिरूमलाम्बा
(B) मैत्रेयी
(C) गार्गी वाचक्नवी
(D) सुलभा
[उत्तर : (A)]
151. भारतस्य व्यक्तित्वं केन रचितम् ?
(A) संस्कारै
(B) विद्यालयेन
(C) गृहेण
(D) मित्रेण
[उत्तर : (A)]
152. मानवस्य दोषापयनं केन भवति?
(A) संस्कारैः
(B) विद्यालयेन
(C) गृहेण
(D) मित्रेण
[उत्तर : (A)]
153. संस्काराः कति सन्ति ?
(A) चतुर्दश
(B) पञ्चदश
(C) षोडश
(D) सप्तदश
[उत्तर : (C)]
154. प्राचीनकाले शिष्य:…………इति कथ्यते स्म ।
(A) ब्रह्मचारी
(B) छात्र:
(C) विद्यार्थी
(D) जिज्ञासु
[उत्तर : (A)]
155. अग्निस्थापनम् कस्मिन् संस्कारे भवति?
(A) जन्मपूर्वसंस्कारे
(B) विवाहसंस्कारे
(C) शैशवसंस्कारे
(D) मरणोत्तरसंस्कारे
[उत्तर : (B)]
156. अन्नप्राशनम् कदा भवति ?
(A) बालावस्थायां
(B) गर्भावस्थायां
(C) शैशवसंस्कारेषु
(D) विवाहसंस्कारेषु
[उत्तर : (C)]
157. मुख्यावसरे केषां मेलनं भवति ?
(A) परिवारसदस्यानां
(B) छात्राणां
(C) शिष्यानां
(D) गुरुणाम्
[उत्तर : (A)]
158. शिष्यस्य प्रथमं क्षौरकर्म कुत्र भवति?
(A) स्वगृहे
(B) गुरुगृहे
(C) पितामहगृहे
(D) मातुलगृहे
[उत्तर : (B)]
159. शिक्षावसाने गुरुः शिष्यान् कुत्र प्रेषयति ?
(A) ग्रामं
(B) वने
(C) यज्ञं
(D) स्वगृहं
[उत्तर : (D)]
160. “कर्मवीर कथा’ कस्य कथा अस्ति ?
(A) सम्पन्नस्य,
(B) दलितस्य
(C) निर्धनस्य
(D) विकलांगस्य
[उत्तर : (B)]
161. कथायाः मूल्यः अस्ति यत् …………….न स्यात् ।
(A) निर्धनः
(B) निराश:
(C) सम्पन्नः
(D) विद्या
[उत्तर : (B)]
162. भीखनटोला किम् अस्ति?
(A) ग्रामः
(B) नगरम्
(C) गृहम्
(D) तडाग:
[उत्तर : (A)]
163. तत्र कः आगत: ?
(A) छात्र:
(B) शिक्षक:
(C) पिता:
(D) सहपाठी
[उत्तर : (B)]
164. छात्राणां तपः किम् अस्ति ?
(A) धनम्
(B) अध्ययनम्
(C) व्यायाम:
(D) गृहम्
[उत्तर : (B)]
165. ……… जीवनस्य परमा गतिरिति मन्यमानः ।
(A) विद्याधनम्
(D) सहपाठी
(C) पितृधर्म:
(D) संस्कार:
[उत्तर : (B)]
166. स्नातकपरीक्षायां किं स्थानं प्राप्नोत् ?
(A) उच्चस्थानाम्
(B) निम्नस्थानम्
(C) प्रथमस्थानम्
(D) द्वितीयस्थनम्
[उत्तर : (C)]
167. अर्थाभावे सः कथं महाविद्यालये प्रवेशमलभत ?
(A) छात्रवृत्या
(B) दानेन
(C) अनुकम्पया
(D) प्रसासनेन
[उत्तर : (A)]
168. कः प्रीताः अभूवन्?
(A) पिता
(B) गुरु
(C) भार्या
(D) समितिसदस्याः
[उत्तर : (D)]
169. इदं……………. गृह्यताम्।
(A) सुवर्णकङ्गणम्
(B) सुवर्णधनम्
(C) सुवर्णकलश:
(D) सुवर्णहारम्
[उत्तर : (A)]
170. कस्यकाले पाटलिपुत्रस्य रक्षाव्यवस्था सम्पन्नम् आसीत् ?
(A) समुद्रगुप्तस्य
(B) चन्द्रगुप्त मौर्यस्य
(C) अशोकस्य
(D) महाराणा प्रतापस्य
[उत्तर : (B)]
171. नगरस्य पालिका देवी का अस्ति?
(A) पटनदेवी
(B) दुर्गादेवी
(C) शीतलामाता
(D) सरस्वती
[उत्तर : (A)]
172. गाँधीसेतु कुत्र अस्ति?
(A) पाटलिपुत्रनगरे
(B) आरानगरे
(C) सासारामनगरे
(D) बक्सरनगरे
[उत्तर : (A)]
173. पाटलिपुत्रवैभवम् पाठे कस्य नगरस्य वर्णनम् अस्ति
(A) गयायाः
(B) आराया:
(C) सासारामस्य
(D) पाटलिपुत्रस्य
[उत्तर : (D)]
174. कस्य राजधानीनगरं पाटलिपुत्रम् अस्ति ?
(A) उत्तरप्रदेशस्य
(B) मध्यप्रदेशस्य
(C) बिहारप्रदेशस्य
(D) झारखण्डप्रदेशस्य
[उत्तर : (C)]
175. बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम्
(A) पाटलग्रामः
(B) पटना
(C) पाटलिग्राम:
(D) पुष्पपुरम्
[उत्तर : (C)]
176. मैथिली कविः कः आसीत् ?
(A) कालिदासः
(B) भासः
(C) सूरदासः
(D) विद्यापति
[उत्तर : (D)]
177. नीतिकाराः कं रिपुरूपं मन्यन्ते ?
(A) परिश्रमम्
(B) आलस्यम्
(C) परमार्थम्
(D) स्वार्थम्
[उत्तर : (B)]
178. कस्य यानं पुरुषैः नारीभिश्च चलति ?
(A) नगरस्य
(B) देशस्य
(C) समाजस्य
(D) प्रान्तस्य
[उत्तर : (C)]
179. आधुनिक संस्कृत लेखिकासु का प्रसिद्धा ?
(A) क्षमाराव:
(B) देवकुमारिका
(C) मिथिलेश कुमारी मिश्र
(D) गङ्गादेवी
[उत्तर : (A)]
180 ‘शङ्करचरितस्य’ रचनाकार: का?
(A) क्षमारावः
(B) मिथिलेश कुमारी मिश्र
(C) यमी
(D) शीलाभट्टारिका
[उत्तर : (A)]
181. संस्काराः प्रायेण कति विधाः सन्ति ?
(A) पञ्च
(B) षष्ठ
(C) त्रयः
(D) द्वादशः
[उत्तर : (A)]
182. दलितस्य पुरुषस्य नाम किम् आसीत् ?
(A) रामनरेशरामः
(B) रामप्रवेशरामः
(C) रामदिनेशरामः
(D) रामअवधेशरामः
[उत्तर : (B)]
183. भीखनटोलां द्रष्टुं कः आगत ?
(A) शिक्षकः
(B) छात्रः
(C) राजनेता
(D) धार्मिक नेता
[उत्तर : (A)]
184. कर्मवीरः सम्प्रति किं कार्यं करोति ?
(A) बिहार प्रान्तस्य केन्द्र प्रशासने
(B) जिला प्रशासने
(C) उत्तरप्रदेशस्य प्रशासने
(D) पंचायत प्रशासने
[उत्तर : (A)]
185. कर्मवीर: उत्साहेन किं लभते ?
(A) कर्मचारीपदम्
(B) लघुपदम्
(C) लिपिकपदम्
(D) महत्पदम्
[उत्तर : (D)]
186. दयानन्दस्य जन्म कस्मिन् प्रान्ते अभवत् ?
(A) बिहारप्रान्ते
(B) महाराष्ट्रप्रान्ते
(C) गुजरातप्रान्ते
(D) झारखण्डप्रान्ते
[उत्तर : (C)]
187. सत्यार्थप्रकाशः कस्य रचना अस्ति?
(A) स्वामी विवेकानन्दस्य
(B) स्वामी दयानन्दस्य
(C) राजा राममोहन रायस्य
(D) मदनमोहन मालवीयस्य
[उत्तर : (B)]
188. आर्यसमाजस्य स्थापना कदा अभवत् ?
(A) 1975 ईस्वी वर्षे
(B) 1875 ईस्वी वर्षे
(C) 1865 ईस्वी वर्षे
(D) 1890 ईस्वी वर्षे
[उत्तर : (B)]
189. स्वामी दयानन्दः कः ?
(A) आर्यसमाजस्य संस्थापकः
(B) ब्रह्मसमाजस्य संस्थापकः
(C) संस्कृत संजीवन समाजस्य संस्थापकः
(D) समग्र विकास संस्थानस्य संस्थापकः
[उत्तर : (A)]
190. कस्य प्रचारं दयानन्दः अकरोत् ?
(A) वैज्ञानिकतत्त्व ज्ञानस्य
(B) सामाजिक ज्ञानस्य
(C) नगर व्यवस्थायाः
(D) शुद्धतत्त्वज्ञानस्य
[उत्तर : (D)]
191. समाजस्य शिक्षायाः उद्धारकः कः ?
(A) राधारमण ओझा
(B) पं० रामस्वरूप शुक्ल:
(C) राजा राममोहन रायः
(D) स्वामी दयानन्द
[उत्तर : (D) ]
192. व्याघ्रपथिककथायां कस्य दुष्परिणाम: प्रकटितः ?
(A) क्रोधस्य
(B) लोभस्य
(C) अज्ञानस्य
(D) मूर्खस्य
[उत्तर : (B)]
193. पशुपक्षिकथानां मूल्यं केषां शिक्षार्थं भवति?
(A) मानवानाम्
(B) दानवानाम्
(C) पशुनाम्
(D) पक्षिणाम्
[उत्तर : (A)]
194. व्याघ्रस्य हस्ते किम् आसीत् ?
(A) पुस्तकम्
(B) रजतकङ्कणम्
(C) सुवर्णकङ्कणम्
(D) गजम्
[उत्तर : (C)]
195. दुराचारी कः आसीत् ?
(A) व्याघ्रः
(B) पथिकः
(C) दुर्जनः
(D) दानवः
[उत्तर : (A)]
196. हितोपदेशस्य रचनाकारः कः ?
(A) विष्णुशर्मा
(B) नारायणपण्डितः
(C) आर्यशूर:
(D) राजेश ओझा
[उत्तर : (B)]
197. व्याघ्रपथिककथा कस्मात् खण्डात् सङ्कलित: ?
(A) मित्रलाभ नामक खण्डात्
(B) शत्रुलाभ नामक खण्डात्
(C) अपरीक्षित नामक खण्डात्
(D) मनुष्यलाभ नामक खण्डात्
[उत्तर : (A)]
198. दुःखस्य विषय: किम् अस्ति ?
(A) अशान्तिः
(B) सार्वभौमिकी अशान्तिः
(C) शान्तिः
(D) सार्वभौमिकी शान्तिः
[उत्तर : (B)]
199. परपीडनम् कस्मै जायते ?
(A) स्वार्थाय
(B) परमार्थाय
(C) आत्मनाशाय
(D) आत्मविकासाय
[उत्तर : (C)]
200. विश्वशान्तिः पाठे कस्य चित्रणं करोति ?
(A) अशान्ति वातावरणस्य
(B) देशभक्ति वातावरणस्य
(C) वैज्ञानिकी वातावरणस्य
(D) क्रान्ति वातावरणस्य
(उत्तर : (A)]
201. अद्य कः व्यरूप प्रयुज्यते ?
(A) ज्ञान शब्दः
(B) व्यवहारिक शब्दः
(C) राजनीतिक शब्द:
(D) संस्कार
[उत्तर : (D)]
202. कर्णस्य दानवीरता केन लिखितम् ?
(A) भासेन
(B) आर्यभट्टेन
(C) नारायणपण्डितेन
(D) कालिदासेन
[उत्तर : (A)]
203. संस्कृतसाहित्ये लेखिकाः पाठः कस्य महत्त्वं प्रतिपादयति ?
(A) पुरुषस्य
(B) महिलायाः
(C) सज्जनजनस्य
(D) दुर्जनजनस्य
[उत्तर : (B)]
204. मङ्गलम् पाठस्य रचनाकारः कः ?
(A) चाणक्यः
(B) भवभूतिः
(C) महर्षि व्यासः
(D) इनमें कोई नहीं
[उत्तर : (C)]
205. हिरण्मयेन पात्रेण कस्य मुखम् अपिहितम् ?
(A) असत्यस्य
(B) सत्यस्य
(C) संसारस्य
(D) इनमें कोई नहीं
[उत्तर : (B)]
206. कस्मै प्राप्तये मुखम् अपावृणुयात् ?
(A) सत्यधर्माय
(B) सत्याय
(C) धर्माय
(D) इनमें कोई नहीं
[उत्तर : (A)]
207. विद्वान् किं त्यागं कृत्वा परात्परंपुरुषं प्राप्नोति ?
(A) नामरूपम्
(B) नाम
(C) रूपम्
(D) इनमें कोई नहीं
208 उपनिषदस्य रचनाकारः कः अस्ति?
(A) महर्षि व्यासः
(B) महात्मा विदुरः
(C) भर्तृहरिः
(D) इनमें कोई नहीं
[उत्तर : (A)]
209. भारतमहिमा पाठस्य रचनाकार: कः ?
(A) महात्मा विदुर
(B) महर्षि यास्कः
(C) महर्षि व्यासः
(D) इनमें कोई नहीं
[उत्तर : (C)]
210. उपनिषदे कस्य महिमा प्रधानतया गीयते?
(A) स्वविषस्य
(B) परपुरुषस्य
(C) परमपुरुषस्य
(D) इनमें कोई नहीं
[उत्तर : (C)]
211. अस्माकं कर्तव्यरूपेण किं वर्तते ?
(A) भारतं प्रति भक्तिः
(B) संसारं प्रति आसक्तिः
(C) ईश्वरं प्रति भक्तिः
(D) इनमें कोई नहीं
[उत्तर : (A)]
212. कति पुराणानि सन्ति ?
(A) पञ्च
(B) दश
(C) अष्टादश
(D) इनमें कोई नहीं
[उत्तर : (C)]