हमारे WhatsApp Group में जुड़ें👉 Join Now

हमारे Telegram Group में जुड़ें👉 Join Now

Sanskrit Class 10th Bihar Board |Bihar Board Sanskrit Class 10th |Sanskrit Objective Question |10th Objective Question |Sanskrit Bihar Board

Sanskrit Class 10th Bihar Board

 

111. वसुधा इति पदस्य पर्यायः अत्र कः ?

(A) राधा

(B) लता

(C) क्षेत्रम्

(D) पृथ्वी

[उत्तर:- (D)]

 

112. शास्त्रं किं भवति ?

(A) ज्ञानशाकम्

(B) विषय:

(C) अध्ययनः

(D) कर्त्तव्यम्

[उत्तर:- (A)]

 

113. शास्त्रं नित्यं भवतु …….|

(A) ईश्वरस्वरूपम्

(B) ज्ञानस्वरूपम्

(C) वेदरूपम्’:

(D) शिवरूपम्

[उत्तर:- (C)]

 

114. वेदाङ्गानि कति सन्ति ?

(A) सम्त

(B) अष्ट

(C) षड्

(D) पञ्च

[उत्तर:- (C)]

 

115. शिक्षा…………..बोधयति ।

(A) वेदार्थ

(B) उच्चारण प्रक्रिया

(C) सूत्रम्

(D) प्रकृति-प्रत्यय

[उत्तर:- (B)]

 

116. पाणिना कृतम् किमस्ति ?

(A) निरूक्तम्

(C) छन्द:

(C) व्याकरणम्

(D) दुर्गासप्तशती

[उत्तर:- (C)]

 

117. कर्मकाण्डग्रन्थः कः अस्ति ?

(A) कल्प:

(B) वेदा:

(B) छन्दः

(D) कल्प:

[उत्तर:- (A)]

 

118. छन्दग्रन्थस्य रचयिता कः ?

(A) पाणिनि

(B) लगध:

(C) पिङ्गल:

(D) निरूक्तम

[उत्तर:- (C)]

 

119. भारतीय दर्शनस्य संख्या कति अस्ति?

(A) पञ्च

(B) षड्

(C) सप्त

(D) अष्ट

[उत्तर:- (B)]

 

120. चरक सुश्रुतसंहिता कस्य विषयस्य ग्रन्थौ स्तः ?

(A) गणित

(B) आयुर्वेद

(C) वेदान्त

(D) कृषि

[उत्तर:- (B)]

 

121. पाश्चात्य देशेषु अनुशासनम् अपि अभिधीयते ?
(A) शिक्षा

(B) शास्त्रम्

(C) कल्प:

(D) अध्ययनविषय:

[उत्तर:- (D)]

 

122. बृहत्संहिता केन रचितम् ?
(A) सुश्रुत

(B) चरक

(C) वराहमिहिर

(D) अर्यभट्ट

[उत्तर:- (C)]

 

123. ‘कृषिविज्ञानम्’ ग्रन्थस्य कः लेखकः ?

(A) पराशर

(B) कणाद:

(C) जैमिनि

(D) कपिल:

[उत्तर:- (A)]

 

124. ‘पुरन्दरः’ इत्यस्य पर्यायः कः आस्ति ?
(A) इन्द्रः

(B) शिव:

(C) महीधरः

(D) सरस्वती

[उत्तर:- (A)]

 

125. कस्मिन् काले पाटलिग्राम स्थितः आसीत् ?

(A) मौर्यकाले

(B) अशोक काले

(C) बुद्धकाले

(D) मेगास्थनीजकाले

[उत्तर:- (C)]

 

126. दामोदरगुप्तस्य ग्रन्थः कः ?

(A) कुट्टनीम्

(B) काव्यमीमांसा

(C) मिश्रलाभ:

(D) कौमुदी

[उत्तर : (A)]

 

127. नगरस्य समीपे………..बहुलमुत्पादनं भवति स्म।

(A) फलानां

(B) पुष्पाणां

(C) अन्नानां

(D) द्राक्षाणां

[उत्तर : (B)]

 

128. यूनानराजदूत: ………..स्वसंस्मरणेषु निरूपयति।

(A) फाह्यान

(B) हुयेनसांग

(C) इत्सिंग

(D) मेगास्थनीज:

[उत्तर : (D)]

 

129. …………..काले सुतरां समृद्धम्।

(A) चन्द्रगुप्त मौर्यस्य काले

(B) अशोकस्य काले

(C) बुद्धकाले

(D) मुगलवंशकाले

[उत्तर : (B)]

130. कस्मिन् काले नगरस्य शोभा-रक्षाव्यवस्था अत्युत्कृष्टासीत् ?

(A) चन्द्रगुप्त मौर्यकाले

(B) अशोककाले

(C) बुद्धकाले

(D) मुगलवंशकाले

[उत्तर : (A)]

131. गुप्तवंश शासनकाले कः महोत्सवः अतीव प्रचलित: ?

(A) होली

(B) दुर्गापूजा

(C) कौमुदी

(D) वसन्तोत्सव

[उत्तर: (C)]

132. पटना इति नाम कस्यात् शब्दात् निर्गत: ?

(A) पत्तनम्

(B) पाटलि

(C) कौमुदी

(D) पटनदेवी

[उत्तर : (A)]

133. “अलसकथा” पाठस्य लेखकः कः अस्ति  |

(A) नारायणपण्डित

(B) विद्यापति

(C) भास:

(D) दयानन्दः

[उत्तर : (B]

134. “अलसकथा” कस्मात् ग्रन्थात् संकलित: ?

(A) मित्रलाभात्

(B) हितोपदेशात्
(C) पुरुषपरीक्षायाः

(D) नारीशिक्षायाः

[उत्तर : (C)]

135. कति पुरुषाः परस्परंम् आलपन्ति ?

(A) द्वौ

(B) त्रयः

(C) चत्वारः

(D) पञ्च

[उत्तर : (C)]

136. ‘आलोक्य’ इति पदस्य पर्यायः कः ?

(A) दृष्ट्वा

(B) गत्वा
(C) द्रष्टुम्
(D) गन्तुम्

[उत्तर : (A)]

137. ‘तूष्णीम्’ इत्यर्थः कः ?

(A) वृथा

(B) मौनम्

(C) क्षणम्

(D) अहर्निशम्

[उत्तर : (B)]

138. स्त्रीणां गतिः कः ?

(A) शिशु

(B) पति

(C) ईश्वर:

(D) ब्रह्म :

[उत्तर : (B)]

139. दार्शनिकरुचि प्रकृत्याः का आसीत् ?

(A) मैत्रेयी

(B) अपाला
(C) उर्वशी

(D) इन्द्राणी

[उत्तर : (A)]

140. शास्त्रार्थ कुशला का आसीत् ?
(A) यमी

(B) विजयांका

(C) गार्गी वाचक्नवी

(D) क्षमाराव

[उत्तर : (C)]

141. विजयभट्टारिकायाः अन्य अभिज्ञानम् किम् अस्ति ?

(A) शीलाभट्टारिका

(B) विजयाङ्का
(C) रामभद्राम्ब

(D) देवकुमारिका

[उत्तर : (N)]

142, जनकस्य सभायां कः अतिष्ठत् ?

(A) रामभद्राम्बा

(B) गार्गी वाचक्नवी

(C) अपाला

(D) पुष्पादीक्षित:

[उत्तर : (B)]
143. चन्द्रादित्यः कस्य वंशीय राजा आसीत् ?

A) चालुक्यवंशीय

(B) मौर्यवंशीय

(C) सूर्यवंशीय

(D) शुंगवंशीय

[उत्तर : (A)]

144. श्यामवर्ण का आसीत् ?
(A) शीला भट्टारिका

(B) विजयाङ्का
(C) रामभद्राम्बा

(D) वागाम्भृणी

[उत्तर : (B)]

145. अथर्ववेदे कति ऋषिका: मन्त्रद्रष्टा: अभवत् ?

(A) चतस्रः

(B) पञ्च
(C) षट्

(D) चतुर्विंशति

[उत्तर : (B)]

146. वेदान्तानुशीलनपरायाः कस्याः वर्णनं लभ्यते ?
(A) सुलभाया:

(B) अपालायाः
(C) श्यामाया:

(D) ऋषिकाया:

[उत्तर : (A)]

147. गङ्गादेवी कस्य राज्ञी आसीत् ?

(A) कम्पणरायस्य

(B) अच्युतरायस्य

(C) चन्द्रादित्सस्य

(D) शंकरपाण्डुरंगस्य

[उत्तर : (A)]

148. शंकरपाण्डुरंग: कस्य पिता आसीत् ?

(A) पुष्पादीक्षित

(B) वनमाना भवालकर
(C) क्षमाराव

(D) गंगादेवी

[उत्तर : (C)]
149. “वरदाम्बिका परिणयम्” कस्य रचना अस्ति?

(A) क्षमाराव

(B) तिरूमलाम्बा
(C) गंगादेवी

(D) वनमाला भवालकर

[उत्तर : (B)]

150. अच्युतरायस्य राज्ञी नाम का आसीत् ?

(A) तिरूमलाम्बा

(B) मैत्रेयी
(C) गार्गी वाचक्नवी

(D) सुलभा

[उत्तर : (A)]

151. भारतस्य व्यक्तित्वं केन रचितम् ?

(A) संस्कारै

(B) विद्यालयेन

(C) गृहेण

(D) मित्रेण

[उत्तर : (A)]

152. मानवस्य दोषापयनं केन भवति?

(A) संस्कारैः

(B) विद्यालयेन
(C) गृहेण

(D) मित्रेण

[उत्तर : (A)]

153. संस्काराः कति सन्ति ?
(A) चतुर्दश

(B) पञ्चदश

(C) षोडश

(D) सप्तदश

[उत्तर : (C)]

154. प्राचीनकाले शिष्य:…………इति कथ्यते स्म ।

(A) ब्रह्मचारी

(B) छात्र:
(C) विद्यार्थी

(D) जिज्ञासु

[उत्तर : (A)]

155. अग्निस्थापनम् कस्मिन् संस्कारे भवति?
(A) जन्मपूर्वसंस्कारे

(B) विवाहसंस्कारे

(C) शैशवसंस्कारे

(D) मरणोत्तरसंस्कारे

[उत्तर : (B)]

156. अन्नप्राशनम् कदा भवति ?

(A) बालावस्थायां

(B) गर्भावस्थायां
(C) शैशवसंस्कारेषु

(D) विवाहसंस्कारेषु

[उत्तर : (C)]

157. मुख्यावसरे केषां मेलनं भवति ?

(A) परिवारसदस्यानां

(B) छात्राणां

(C) शिष्यानां

(D) गुरुणाम्

[उत्तर : (A)]

158. शिष्यस्य प्रथमं क्षौरकर्म कुत्र भवति?

(A) स्वगृहे

(B) गुरुगृहे
(C) पितामहगृहे

(D) मातुलगृहे

[उत्तर : (B)]
159. शिक्षावसाने गुरुः शिष्यान् कुत्र प्रेषयति ?

(A) ग्रामं

(B) वने

(C) यज्ञं

(D) स्वगृहं

[उत्तर : (D)]

160. “कर्मवीर कथा’ कस्य कथा अस्ति ?

(A) सम्पन्नस्य,

(B) दलितस्य

(C) निर्धनस्य

(D) विकलांगस्य

[उत्तर : (B)]
161. कथायाः मूल्यः अस्ति यत् …………….न स्यात् ।

(A) निर्धनः

(B) निराश:

(C) सम्पन्नः

(D) विद्या

[उत्तर : (B)]

162. भीखनटोला किम् अस्ति?

(A) ग्रामः

(B) नगरम्

(C) गृहम्

(D) तडाग:

[उत्तर : (A)]

163. तत्र कः आगत: ?

(A) छात्र:

(B) शिक्षक:

(C) पिता:

(D) सहपाठी

[उत्तर : (B)]

164. छात्राणां तपः किम् अस्ति ?

(A) धनम्

(B) अध्ययनम्
(C) व्यायाम:

(D) गृहम्

[उत्तर : (B)]

165. ……… जीवनस्य परमा गतिरिति मन्यमानः ।
(A) विद्याधनम्

(D) सहपाठी
(C) पितृधर्म:

(D) संस्कार:

[उत्तर : (B)]

166. स्नातकपरीक्षायां किं स्थानं प्राप्नोत् ?

(A) उच्चस्थानाम्

(B) निम्नस्थानम्
(C) प्रथमस्थानम्

(D) द्वितीयस्थनम्

[उत्तर : (C)]

167. अर्थाभावे सः कथं महाविद्यालये प्रवेशमलभत ?
(A) छात्रवृत्या

(B) दानेन

(C) अनुकम्पया

(D) प्रसासनेन

[उत्तर : (A)]
168. कः प्रीताः अभूवन्?

(A) पिता

(B) गुरु

(C) भार्या

(D) समितिसदस्याः

[उत्तर : (D)]

169. इदं……………. गृह्यताम्।

(A) सुवर्णकङ्गणम्

(B) सुवर्णधनम्

(C) सुवर्णकलश:

(D) सुवर्णहारम्

[उत्तर : (A)]

170. कस्यकाले पाटलिपुत्रस्य रक्षाव्यवस्था सम्पन्नम् आसीत् ?

(A) समुद्रगुप्तस्य

(B) चन्द्रगुप्त मौर्यस्य
(C) अशोकस्य

(D) महाराणा प्रतापस्य

[उत्तर : (B)]
171. नगरस्य पालिका देवी का अस्ति?

(A) पटनदेवी

(B) दुर्गादेवी

(C) शीतलामाता

(D) सरस्वती

[उत्तर : (A)]

172. गाँधीसेतु कुत्र अस्ति?

(A) पाटलिपुत्रनगरे

(B) आरानगरे

(C) सासारामनगरे

(D) बक्सरनगरे

[उत्तर : (A)]

173. पाटलिपुत्रवैभवम् पाठे कस्य नगरस्य वर्णनम् अस्ति

(A) गयायाः

(B) आराया:

(C) सासारामस्य

(D) पाटलिपुत्रस्य

[उत्तर : (D)]

174. कस्य राजधानीनगरं पाटलिपुत्रम् अस्ति ?

(A) उत्तरप्रदेशस्य

(B) मध्यप्रदेशस्य
(C) बिहारप्रदेशस्य

(D) झारखण्डप्रदेशस्य

[उत्तर : (C)]

175. बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम्

(A) पाटलग्रामः

(B) पटना

(C) पाटलिग्राम:

(D) पुष्पपुरम्

[उत्तर : (C)]

176. मैथिली कविः कः आसीत् ?

(A) कालिदासः

(B) भासः
(C) सूरदासः

(D) विद्यापति

[उत्तर : (D)]

177. नीतिकाराः कं रिपुरूपं मन्यन्ते ?

(A) परिश्रमम्

(B) आलस्यम्

(C) परमार्थम्

(D) स्वार्थम्

[उत्तर : (B)]

178. कस्य यानं पुरुषैः नारीभिश्च चलति ?

(A) नगरस्य

(B) देशस्य
(C) समाजस्य

(D) प्रान्तस्य

[उत्तर : (C)]

179. आधुनिक संस्कृत लेखिकासु का प्रसिद्धा ?

(A) क्षमाराव:

(B) देवकुमारिका

(C) मिथिलेश कुमारी मिश्र

(D) गङ्गादेवी

[उत्तर : (A)]

180 ‘शङ्करचरितस्य’ रचनाकार: का?
(A) क्षमारावः

(B) मिथिलेश कुमारी मिश्र

(C) यमी

(D) शीलाभट्टारिका

[उत्तर : (A)]
181. संस्काराः प्रायेण कति विधाः सन्ति ?

(A) पञ्च

(B) षष्ठ
(C) त्रयः
(D) द्वादशः

[उत्तर : (A)]

182. दलितस्य पुरुषस्य नाम किम् आसीत् ?
(A) रामनरेशरामः

(B) रामप्रवेशरामः

(C) रामदिनेशरामः

(D) रामअवधेशरामः

[उत्तर : (B)]

183. भीखनटोलां द्रष्टुं कः आगत ?

(A) शिक्षकः

(B) छात्रः
(C) राजनेता

(D) धार्मिक नेता

[उत्तर : (A)]

184. कर्मवीरः सम्प्रति किं कार्यं करोति ?
(A) बिहार प्रान्तस्य केन्द्र प्रशासने

(B) जिला प्रशासने

(C) उत्तरप्रदेशस्य प्रशासने
(D) पंचायत प्रशासने

[उत्तर : (A)]

185. कर्मवीर: उत्साहेन किं लभते ?

(A) कर्मचारीपदम्

(B) लघुपदम्

(C) लिपिकपदम्

(D) महत्पदम्

[उत्तर : (D)]

186. दयानन्दस्य जन्म कस्मिन् प्रान्ते अभवत् ?

(A) बिहारप्रान्ते

(B) महाराष्ट्रप्रान्ते
(C) गुजरातप्रान्ते

(D) झारखण्डप्रान्ते

[उत्तर : (C)]

187. सत्यार्थप्रकाशः कस्य रचना अस्ति?
(A) स्वामी विवेकानन्दस्य

(B) स्वामी दयानन्दस्य

(C) राजा राममोहन रायस्य
(D) मदनमोहन मालवीयस्य

[उत्तर : (B)]

188. आर्यसमाजस्य स्थापना कदा अभवत् ?

(A) 1975 ईस्वी वर्षे

(B) 1875 ईस्वी वर्षे

(C) 1865 ईस्वी वर्षे

(D) 1890 ईस्वी वर्षे

[उत्तर : (B)]

189. स्वामी दयानन्दः कः ?

(A) आर्यसमाजस्य संस्थापकः
(B) ब्रह्मसमाजस्य संस्थापकः

(C) संस्कृत संजीवन समाजस्य संस्थापकः
(D) समग्र विकास संस्थानस्य संस्थापकः

[उत्तर : (A)]

190. कस्य प्रचारं दयानन्दः अकरोत् ?
(A) वैज्ञानिकतत्त्व ज्ञानस्य

(B) सामाजिक ज्ञानस्य

(C) नगर व्यवस्थायाः

(D) शुद्धतत्त्वज्ञानस्य

[उत्तर : (D)]

191. समाजस्य शिक्षायाः उद्धारकः कः ?

(A) राधारमण ओझा

(B) पं० रामस्वरूप शुक्ल:
(C) राजा राममोहन रायः

(D) स्वामी दयानन्द

[उत्तर : (D) ]

192. व्याघ्रपथिककथायां कस्य दुष्परिणाम: प्रकटितः ?

(A) क्रोधस्य

(B) लोभस्य

(C) अज्ञानस्य

(D) मूर्खस्य

[उत्तर : (B)]

193. पशुपक्षिकथानां मूल्यं केषां शिक्षार्थं भवति?

(A) मानवानाम्

(B) दानवानाम्

(C) पशुनाम्

(D) पक्षिणाम्

[उत्तर : (A)]

194. व्याघ्रस्य हस्ते किम् आसीत् ?

(A) पुस्तकम्

(B) रजतकङ्कणम्

(C) सुवर्णकङ्कणम्

(D) गजम्

[उत्तर : (C)]

195. दुराचारी कः आसीत् ?

(A) व्याघ्रः

(B) पथिकः
(C) दुर्जनः

(D) दानवः

[उत्तर : (A)]

196. हितोपदेशस्य रचनाकारः कः ?

(A) विष्णुशर्मा

(B) नारायणपण्डितः
(C) आर्यशूर:

(D) राजेश ओझा

[उत्तर : (B)]

197. व्याघ्रपथिककथा कस्मात् खण्डात् सङ्कलित: ?

(A) मित्रलाभ नामक खण्डात्

(B) शत्रुलाभ नामक खण्डात्

(C) अपरीक्षित नामक खण्डात्
(D) मनुष्यलाभ नामक खण्डात्

[उत्तर : (A)]

198. दुःखस्य विषय: किम् अस्ति ?

(A) अशान्तिः

(B) सार्वभौमिकी अशान्तिः

(C) शान्तिः

(D) सार्वभौमिकी शान्तिः

[उत्तर : (B)]

199. परपीडनम् कस्मै जायते ?

(A) स्वार्थाय

(B) परमार्थाय
(C) आत्मनाशाय

(D) आत्मविकासाय

[उत्तर : (C)]

200. विश्वशान्तिः पाठे कस्य चित्रणं करोति ?

(A) अशान्ति वातावरणस्य

(B) देशभक्ति वातावरणस्य

(C) वैज्ञानिकी वातावरणस्य

(D) क्रान्ति वातावरणस्य

(उत्तर : (A)]

201. अद्य कः व्यरूप प्रयुज्यते ?

(A) ज्ञान शब्दः

(B) व्यवहारिक शब्दः

(C) राजनीतिक शब्द:

(D) संस्कार

[उत्तर : (D)]

202. कर्णस्य दानवीरता केन लिखितम् ?
(A) भासेन

(B) आर्यभट्टेन

(C) नारायणपण्डितेन

(D) कालिदासेन

[उत्तर : (A)]

203. संस्कृतसाहित्ये लेखिकाः पाठः कस्य महत्त्वं प्रतिपादयति ?

(A) पुरुषस्य

(B) महिलायाः
(C) सज्जनजनस्य

(D) दुर्जनजनस्य

[उत्तर : (B)]

204. मङ्गलम् पाठस्य रचनाकारः कः ?

(A) चाणक्यः

(B) भवभूतिः

(C) महर्षि व्यासः

(D) इनमें कोई नहीं

[उत्तर : (C)]

205. हिरण्मयेन पात्रेण कस्य मुखम् अपिहितम् ?

(A) असत्यस्य

(B) सत्यस्य
(C) संसारस्य

(D) इनमें कोई नहीं

[उत्तर : (B)]

206. कस्मै प्राप्तये मुखम् अपावृणुयात् ?
(A) सत्यधर्माय

(B) सत्याय

(C) धर्माय
(D) इनमें कोई नहीं

[उत्तर : (A)]

207. विद्वान् किं त्यागं कृत्वा परात्परंपुरुषं प्राप्नोति ?

(A) नामरूपम्

(B) नाम

(C) रूपम्

(D) इनमें कोई नहीं

208 उपनिषदस्य रचनाकारः कः अस्ति?

(A) महर्षि व्यासः

(B) महात्मा विदुरः
(C) भर्तृहरिः

(D) इनमें कोई नहीं

[उत्तर : (A)]

209. भारतमहिमा पाठस्य रचनाकार: कः ?
(A) महात्मा विदुर

(B) महर्षि यास्कः

(C) महर्षि व्यासः

(D) इनमें कोई नहीं

[उत्तर : (C)]

210. उपनिषदे कस्य महिमा प्रधानतया गीयते?

(A) स्वविषस्य

(B) परपुरुषस्य
(C) परमपुरुषस्य

(D) इनमें कोई नहीं

[उत्तर : (C)]

211. अस्माकं कर्तव्यरूपेण किं वर्तते ?

(A) भारतं प्रति भक्तिः

(B) संसारं प्रति आसक्तिः

(C) ईश्वरं प्रति भक्तिः

(D) इनमें कोई नहीं

[उत्तर : (A)]

212. कति पुराणानि सन्ति ?

(A) पञ्च

(B) दश

(C) अष्टादश

(D) इनमें कोई नहीं

[उत्तर : (C)]

Leave a Comment

Your email address will not be published. Required fields are marked *

You cannot copy content of this page